B 114-10 Viṣṇutantra

Manuscript culture infobox

Filmed in: B 114/10
Title: Viṣṇutantra
Dimensions: 32 x 11.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2911
Remarks: = B 237/17

Reel No. B 114/10

Title Viṣṇutantra

Remarks a chapter of the Śāktapramoda

Author Nandanadeva

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32 x 11.5 cm

Folios 27 pages

Lines per Folio 11

Foliation figures in left margin of the verso; Marginal Title: vi. taṃ.

Place of Deposit NAK

Accession No. 4-2911

Manuscript Features

The text is written only on one side of folios.

Excerpts

Beginning

atha viṣṇutantra (!)

|| śrīṣṇu(!)dhyānam ||

śāntākāram bhujagaśayanam padmanābhaṃ sureśaṃ
viśvādhāraṅ gagaṇasaddaśam (!) meghavarṇṇaṃ śubhāṅgam |
lakṣmīkāntaṅ kamalanayanaṃ yyogabhir ddhyānagamyaṃ
vandeviṣṇum bhavabhayaharaṃ sarvalokaikanātham || 1 ||

atha yantroddhāraḥ

anuktakalpe yantran tu likhe (!) padmadalāṣṭakam ||
ṣaṭkoṇaṃ karṇṇikan tatra vedadvāropaśobhitam ||<ref name="ftn1">Then follows a yantra.</ref>

atha mantroddhāraḥ

sacaturtthīnamontaiś ca nāmabhir vinyaset sudhīḥ ||
tāran namaḥpadam brūyān narau dīrghasamanvitau ||
yavarṇṇo ṇāya mantro yam prokto vasvakṣaraḥ paraḥ || || (fol. 1v1–7) <references/>

End

dhyānan tadukta (!) citra(ñ ca) yantrā(!)mantrau ca kīrttitau ||
soddhāro daśavidyānām asmiñ chāktapramodake || 5 ||

viṣṇor ddhyānaṃ sacitraṃ yyajanavidhir api stotram asmin savarmma
hṛtproktañ cāpi yuktaṃ samam upaniṣadāṣṭottaran nāma tasya ||
mantrogran devagopyaṃ śatam iha likhitañ cāpi nāmnāṃ sahasraṃ
soddhārau yantramantrāv ahṛdayam akhilaṃn (!) tādṛśan tac devyāḥ || 6 ||

etat sarvvaṅ gaṇeśeśvarahṛdayavihīnaṃ samuktaṃ sad asmin
mārttaṇḍasyāpi tāddak (!) sakalam iha paraṃ hṛc ca sūktena yuktam ||
nāsty asmin tasya cogropaniṣad avagatā boddhyam etad vicitraṃ
sarvvan tūpāttam asmin sakalabudhajanair yyyad yathāsthānalabdham || (fols. 27v5–8)

Colophon

ṣaṭvedāṅkendu 1946 yukte śaradi vidhudine sattithau ṣaṇmukhasya
aṣṭe pakṣe sumāse jayasukhaśubhade mādhave mādhavānām ||

granthaḥ śāktapramodo gamayad ayam akhilaḥ sampradeśaḥ samāptiṃ
śrīdevair nandanāntai (!) nnṛpakulakamalāhaskarai (!) supraṇītaḥ || 8 || iti || || || (fol. 27v8–10)

Microfilm Details

Reel No. B 114/12

Exposures 38

Used Copy Berlin

Type of Film negative

Remarks retake on B 237/17

Catalogued by DA

Date 15-08-2005


<references/>