B 114-10 Viṣṇutantra
Manuscript culture infobox
Filmed in: B 114/10
Title: Viṣṇutantra
Dimensions: 32 x 11.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2911
Remarks: = B 237/17
Reel No. B 114/10
Title Viṣṇutantra
Remarks a chapter of the Śāktapramoda
Author Nandanadeva
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 32 x 11.5 cm
Folios 27 pages
Lines per Folio 11
Foliation figures in left margin of the verso; Marginal Title: vi. taṃ.
Place of Deposit NAK
Accession No. 4-2911
Manuscript Features
The text is written only on one side of folios.
Excerpts
Beginning
atha viṣṇutantra (!)
|| śrīṣṇu(!)dhyānam ||
śāntākāram bhujagaśayanam padmanābhaṃ sureśaṃ
viśvādhāraṅ gagaṇasaddaśam (!) meghavarṇṇaṃ śubhāṅgam |
lakṣmīkāntaṅ kamalanayanaṃ yyogabhir ddhyānagamyaṃ
vandeviṣṇum bhavabhayaharaṃ sarvalokaikanātham || 1 ||
atha yantroddhāraḥ
anuktakalpe yantran tu likhe (!) padmadalāṣṭakam ||
ṣaṭkoṇaṃ karṇṇikan tatra vedadvāropaśobhitam ||<ref name="ftn1">Then follows a yantra.</ref>
atha mantroddhāraḥ
sacaturtthīnamontaiś ca nāmabhir vinyaset sudhīḥ ||
tāran namaḥpadam brūyān narau dīrghasamanvitau ||
yavarṇṇo ṇāya mantro yam prokto vasvakṣaraḥ paraḥ || || (fol. 1v1–7)
<references/>
End
dhyānan tadukta (!) citra(ñ ca) yantrā(!)mantrau ca kīrttitau ||
soddhāro daśavidyānām asmiñ chāktapramodake || 5 ||
viṣṇor ddhyānaṃ sacitraṃ yyajanavidhir api stotram asmin savarmma
hṛtproktañ cāpi yuktaṃ samam upaniṣadāṣṭottaran nāma tasya ||
mantrogran devagopyaṃ śatam iha likhitañ cāpi nāmnāṃ sahasraṃ
soddhārau yantramantrāv ahṛdayam akhilaṃn (!) tādṛśan tac devyāḥ || 6 ||
etat sarvvaṅ gaṇeśeśvarahṛdayavihīnaṃ samuktaṃ sad asmin
mārttaṇḍasyāpi tāddak (!) sakalam iha paraṃ hṛc ca sūktena yuktam ||
nāsty asmin tasya cogropaniṣad avagatā boddhyam etad vicitraṃ
sarvvan tūpāttam asmin sakalabudhajanair yyyad yathāsthānalabdham || (fols. 27v5–8)
Colophon
ṣaṭvedāṅkendu 1946 yukte śaradi vidhudine sattithau ṣaṇmukhasya
aṣṭe pakṣe sumāse jayasukhaśubhade mādhave mādhavānām ||
granthaḥ śāktapramodo gamayad ayam akhilaḥ sampradeśaḥ samāptiṃ
śrīdevair nandanāntai (!) nnṛpakulakamalāhaskarai (!) supraṇītaḥ || 8 || iti || || || (fol. 27v8–10)
Microfilm Details
Reel No. B 114/12
Exposures 38
Used Copy Berlin
Type of Film negative
Remarks retake on B 237/17
Catalogued by DA
Date 15-08-2005
<references/>